सुयुज् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
સંબોધન
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
દ્વિતીયા
सुयुजम्
सुयुजौ
सुयुजः
તૃતીયા
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ચતુર્થી
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
પંચમી
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ષષ્ઠી
सुयुजः
सुयुजोः
सुयुजाम्
સપ્તમી
सुयुजि
सुयुजोः
सुयुक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
સંબોધન
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
દ્વિતીયા
सुयुजम्
सुयुजौ
सुयुजः
તૃતીયા
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ચતુર્થી
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
પંચમી
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ષષ્ઠી
सुयुजः
सुयुजोः
सुयुजाम्
સપ્તમી
सुयुजि
सुयुजोः
सुयुक्षु