सुन्वत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
সম্বোধন
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
দ্বিতীয়া
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
তৃতীয়া
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
চতুৰ্থী
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
পঞ্চমী
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
ষষ্ঠী
सुन्वतः
सुन्वतोः
सुन्वताम्
সপ্তমী
सुन्वति
सुन्वतोः
सुन्वत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
সম্বোধন
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
দ্বিতীয়া
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
তৃতীয়া
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
চতুৰ্থী
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
পঞ্চমী
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
ষষ্ঠী
सुन्वतः
सुन्वतोः
सुन्वताम्
সপ্তমী
सुन्वति
सुन्वतोः
सुन्वत्सु


অন্য