सुदिव् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुद्यौः
सुदिवौ
सुदिवः
സംബോധന
सुद्यौः
सुदिवौ
सुदिवः
ദ്വിതീയാ
सुदिवम्
सुदिवौ
सुदिवः
തൃതീയാ
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ചതുർഥീ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
പഞ്ചമീ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ഷഷ്ഠീ
सुदिवः
सुदिवोः
सुदिवाम्
സപ്തമീ
सुदिवि
सुदिवोः
सुद्युषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुद्यौः
सुदिवौ
सुदिवः
സംബോധന
सुद्यौः
सुदिवौ
सुदिवः
ദ്വിതീയാ
सुदिवम्
सुदिवौ
सुदिवः
തൃതീയാ
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ചതുർഥീ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
പഞ്ചമീ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ഷഷ്ഠീ
सुदिवः
सुदिवोः
सुदिवाम्
സപ്തമീ
सुदिवि
सुदिवोः
सुद्युषु