सुदिव् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुद्यौः
सुदिवौ
सुदिवः
સંબોધન
सुद्यौः
सुदिवौ
सुदिवः
દ્વિતીયા
सुदिवम्
सुदिवौ
सुदिवः
તૃતીયા
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ચતુર્થી
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
પંચમી
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ષષ્ઠી
सुदिवः
सुदिवोः
सुदिवाम्
સપ્તમી
सुदिवि
सुदिवोः
सुद्युषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुद्यौः
सुदिवौ
सुदिवः
સંબોધન
सुद्यौः
सुदिवौ
सुदिवः
દ્વિતીયા
सुदिवम्
सुदिवौ
सुदिवः
તૃતીયા
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ચતુર્થી
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
પંચમી
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ષષ્ઠી
सुदिवः
सुदिवोः
सुदिवाम्
સપ્તમી
सुदिवि
सुदिवोः
सुद्युषु