सुदन्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुदन्तः
सुदन्तौ
सुदन्ताः
സംബോധന
सुदन्त
सुदन्तौ
सुदन्ताः
ദ്വിതീയാ
सुदन्तम्
सुदन्तौ
सुदन्तान्
തൃതീയാ
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ചതുർഥീ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
പഞ്ചമീ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ഷഷ്ഠീ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
സപ്തമീ
सुदन्ते
सुदन्तयोः
सुदन्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुदन्तः
सुदन्तौ
सुदन्ताः
സംബോധന
सुदन्त
सुदन्तौ
सुदन्ताः
ദ്വിതീയാ
सुदन्तम्
सुदन्तौ
सुदन्तान्
തൃതീയാ
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ചതുർഥീ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
പഞ്ചമീ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ഷഷ്ഠീ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
സപ്തമീ
सुदन्ते
सुदन्तयोः
सुदन्तेषु