सुदन्त શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुदन्तः
सुदन्तौ
सुदन्ताः
સંબોધન
सुदन्त
सुदन्तौ
सुदन्ताः
દ્વિતીયા
सुदन्तम्
सुदन्तौ
सुदन्तान्
તૃતીયા
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ચતુર્થી
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
પંચમી
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ષષ્ઠી
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
સપ્તમી
सुदन्ते
सुदन्तयोः
सुदन्तेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सुदन्तः
सुदन्तौ
सुदन्ताः
સંબોધન
सुदन्त
सुदन्तौ
सुदन्ताः
દ્વિતીયા
सुदन्तम्
सुदन्तौ
सुदन्तान्
તૃતીયા
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ચતુર્થી
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
પંચમી
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ષષ્ઠી
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
સપ્તમી
सुदन्ते
सुदन्तयोः
सुदन्तेषु