सुतार શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुतारः
सुतारौ
सुताराः
સંબોધન
सुतार
सुतारौ
सुताराः
દ્વિતીયા
सुतारम्
सुतारौ
सुतारान्
તૃતીયા
सुतारेण
सुताराभ्याम्
सुतारैः
ચતુર્થી
सुताराय
सुताराभ्याम्
सुतारेभ्यः
પંચમી
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
ષષ્ઠી
सुतारस्य
सुतारयोः
सुताराणाम्
સપ્તમી
सुतारे
सुतारयोः
सुतारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुतारः
सुतारौ
सुताराः
સંબોધન
सुतार
सुतारौ
सुताराः
દ્વિતીયા
सुतारम्
सुतारौ
सुतारान्
તૃતીયા
सुतारेण
सुताराभ्याम्
सुतारैः
ચતુર્થી
सुताराय
सुताराभ्याम्
सुतारेभ्यः
પંચમી
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
ષષ્ઠી
सुतारस्य
सुतारयोः
सुताराणाम्
સપ્તમી
सुतारे
सुतारयोः
सुतारेषु


અન્ય