सुतर ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुतरः
सुतरौ
सुतराः
സംബോധന
सुतर
सुतरौ
सुतराः
ദ്വിതീയാ
सुतरम्
सुतरौ
सुतरान्
തൃതീയാ
सुतरेण
सुतराभ्याम्
सुतरैः
ചതുർഥീ
सुतराय
सुतराभ्याम्
सुतरेभ्यः
പഞ്ചമീ
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ഷഷ്ഠീ
सुतरस्य
सुतरयोः
सुतराणाम्
സപ്തമീ
सुतरे
सुतरयोः
सुतरेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुतरः
सुतरौ
सुतराः
സംബോധന
सुतर
सुतरौ
सुतराः
ദ്വിതീയാ
सुतरम्
सुतरौ
सुतरान्
തൃതീയാ
सुतरेण
सुतराभ्याम्
सुतरैः
ചതുർഥീ
सुतराय
सुतराभ्याम्
सुतरेभ्यः
പഞ്ചമീ
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ഷഷ്ഠീ
सुतरस्य
सुतरयोः
सुतराणाम्
സപ്തമീ
सुतरे
सुतरयोः
सुतरेषु
മറ്റുള്ളവ