सुतर શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुतरः
सुतरौ
सुतराः
સંબોધન
सुतर
सुतरौ
सुतराः
દ્વિતીયા
सुतरम्
सुतरौ
सुतरान्
તૃતીયા
सुतरेण
सुतराभ्याम्
सुतरैः
ચતુર્થી
सुतराय
सुतराभ्याम्
सुतरेभ्यः
પંચમી
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ષષ્ઠી
सुतरस्य
सुतरयोः
सुतराणाम्
સપ્તમી
सुतरे
सुतरयोः
सुतरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सुतरः
सुतरौ
सुतराः
સંબોધન
सुतर
सुतरौ
सुतराः
દ્વિતીયા
सुतरम्
सुतरौ
सुतरान्
તૃતીયા
सुतरेण
सुतराभ्याम्
सुतरैः
ચતુર્થી
सुतराय
सुतराभ्याम्
सुतरेभ्यः
પંચમી
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ષષ્ઠી
सुतरस्य
सुतरयोः
सुतराणाम्
સપ્તમી
सुतरे
सुतरयोः
सुतरेषु
અન્ય