सुत શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुतः
सुतौ
सुताः
સંબોધન
सुत
सुतौ
सुताः
દ્વિતીયા
सुतम्
सुतौ
सुतान्
તૃતીયા
सुतेन
सुताभ्याम्
सुतैः
ચતુર્થી
सुताय
सुताभ्याम्
सुतेभ्यः
પંચમી
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ષષ્ઠી
सुतस्य
सुतयोः
सुतानाम्
સપ્તમી
सुते
सुतयोः
सुतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुतः
सुतौ
सुताः
સંબોધન
सुत
सुतौ
सुताः
દ્વિતીયા
सुतम्
सुतौ
सुतान्
તૃતીયા
सुतेन
सुताभ्याम्
सुतैः
ચતુર્થી
सुताय
सुताभ्याम्
सुतेभ्यः
પંચમી
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ષષ્ઠી
सुतस्य
सुतयोः
सुतानाम्
સપ્તમી
सुते
सुतयोः
सुतेषु


અન્ય