सुट्टयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
સંબોધન
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
દ્વિતીયા
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
તૃતીયા
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ચતુર્થી
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
પંચમી
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ષષ્ઠી
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
સપ્તમી
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
સંબોધન
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
દ્વિતીયા
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
તૃતીયા
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ચતુર્થી
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
પંચમી
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ષષ્ઠી
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
સપ્તમી
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


અન્ય