सुट्टनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
સંબોધન
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
દ્વિતીયા
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
તૃતીયા
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
ચતુર્થી
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
પંચમી
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ષષ્ઠી
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
સપ્તમી
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
સંબોધન
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
દ્વિતીયા
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
તૃતીયા
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
ચતુર્થી
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
પંચમી
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ષષ્ઠી
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
સપ્તમી
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु
અન્ય