सुचरित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुचरितः
सुचरितौ
सुचरिताः
സംബോധന
सुचरित
सुचरितौ
सुचरिताः
ദ്വിതീയാ
सुचरितम्
सुचरितौ
सुचरितान्
തൃതീയാ
सुचरितेन
सुचरिताभ्याम्
सुचरितैः
ചതുർഥീ
सुचरिताय
सुचरिताभ्याम्
सुचरितेभ्यः
പഞ്ചമീ
सुचरितात् / सुचरिताद्
सुचरिताभ्याम्
सुचरितेभ्यः
ഷഷ്ഠീ
सुचरितस्य
सुचरितयोः
सुचरितानाम्
സപ്തമീ
सुचरिते
सुचरितयोः
सुचरितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुचरितः
सुचरितौ
सुचरिताः
സംബോധന
सुचरित
सुचरितौ
सुचरिताः
ദ്വിതീയാ
सुचरितम्
सुचरितौ
सुचरितान्
തൃതീയാ
सुचरितेन
सुचरिताभ्याम्
सुचरितैः
ചതുർഥീ
सुचरिताय
सुचरिताभ्याम्
सुचरितेभ्यः
പഞ്ചമീ
सुचरितात् / सुचरिताद्
सुचरिताभ्याम्
सुचरितेभ्यः
ഷഷ്ഠീ
सुचरितस्य
सुचरितयोः
सुचरितानाम्
സപ്തമീ
सुचरिते
सुचरितयोः
सुचरितेषु
മറ്റുള്ളവ