सुखक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुखकः
सुखकौ
सुखकाः
സംബോധന
सुखक
सुखकौ
सुखकाः
ദ്വിതീയാ
सुखकम्
सुखकौ
सुखकान्
തൃതീയാ
सुखकेन
सुखकाभ्याम्
सुखकैः
ചതുർഥീ
सुखकाय
सुखकाभ्याम्
सुखकेभ्यः
പഞ്ചമീ
सुखकात् / सुखकाद्
सुखकाभ्याम्
सुखकेभ्यः
ഷഷ്ഠീ
सुखकस्य
सुखकयोः
सुखकानाम्
സപ്തമീ
सुखके
सुखकयोः
सुखकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुखकः
सुखकौ
सुखकाः
സംബോധന
सुखक
सुखकौ
सुखकाः
ദ്വിതീയാ
सुखकम्
सुखकौ
सुखकान्
തൃതീയാ
सुखकेन
सुखकाभ्याम्
सुखकैः
ചതുർഥീ
सुखकाय
सुखकाभ्याम्
सुखकेभ्यः
പഞ്ചമീ
सुखकात् / सुखकाद्
सुखकाभ्याम्
सुखकेभ्यः
ഷഷ്ഠീ
सुखकस्य
सुखकयोः
सुखकानाम्
സപ്തമീ
सुखके
सुखकयोः
सुखकेषु
മറ്റുള്ളവ