सुकृत ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुकृतः
सुकृतौ
सुकृताः
സംബോധന
सुकृत
सुकृतौ
सुकृताः
ദ്വിതീയാ
सुकृतम्
सुकृतौ
सुकृतान्
തൃതീയാ
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ചതുർഥീ
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
പഞ്ചമീ
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ഷഷ്ഠീ
सुकृतस्य
सुकृतयोः
सुकृतानाम्
സപ്തമീ
सुकृते
सुकृतयोः
सुकृतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुकृतः
सुकृतौ
सुकृताः
സംബോധന
सुकृत
सुकृतौ
सुकृताः
ദ്വിതീയാ
सुकृतम्
सुकृतौ
सुकृतान्
തൃതീയാ
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ചതുർഥീ
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
പഞ്ചമീ
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ഷഷ്ഠീ
सुकृतस्य
सुकृतयोः
सुकृतानाम्
സപ്തമീ
सुकृते
सुकृतयोः
सुकृतेषु


മറ്റുള്ളവ