सुकृत શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुकृतः
सुकृतौ
सुकृताः
સંબોધન
सुकृत
सुकृतौ
सुकृताः
દ્વિતીયા
सुकृतम्
सुकृतौ
सुकृतान्
તૃતીયા
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ચતુર્થી
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
પંચમી
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ષષ્ઠી
सुकृतस्य
सुकृतयोः
सुकृतानाम्
સપ્તમી
सुकृते
सुकृतयोः
सुकृतेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सुकृतः
सुकृतौ
सुकृताः
સંબોધન
सुकृत
सुकृतौ
सुकृताः
દ્વિતીયા
सुकृतम्
सुकृतौ
सुकृतान्
તૃતીયા
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ચતુર્થી
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
પંચમી
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ષષ્ઠી
सुकृतस्य
सुकृतयोः
सुकृतानाम्
સપ્તમી
सुकृते
सुकृतयोः
सुकृतेषु
અન્ય