सुकान्त ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सुकान्तः
सुकान्तौ
सुकान्ताः
സംബോധന
सुकान्त
सुकान्तौ
सुकान्ताः
ദ്വിതീയാ
सुकान्तम्
सुकान्तौ
सुकान्तान्
തൃതീയാ
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ചതുർഥീ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
പഞ്ചമീ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ഷഷ്ഠീ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
സപ്തമീ
सुकान्ते
सुकान्तयोः
सुकान्तेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सुकान्तः
सुकान्तौ
सुकान्ताः
സംബോധന
सुकान्त
सुकान्तौ
सुकान्ताः
ദ്വിതീയാ
सुकान्तम्
सुकान्तौ
सुकान्तान्
തൃതീയാ
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ചതുർഥീ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
പഞ്ചമീ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ഷഷ്ഠീ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
സപ്തമീ
सुकान्ते
सुकान्तयोः
सुकान्तेषु


മറ്റുള്ളവ