सुकान्त શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सुकान्तः
सुकान्तौ
सुकान्ताः
સંબોધન
सुकान्त
सुकान्तौ
सुकान्ताः
દ્વિતીયા
सुकान्तम्
सुकान्तौ
सुकान्तान्
તૃતીયા
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ચતુર્થી
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
પંચમી
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ષષ્ઠી
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
સપ્તમી
सुकान्ते
सुकान्तयोः
सुकान्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सुकान्तः
सुकान्तौ
सुकान्ताः
સંબોધન
सुकान्त
सुकान्तौ
सुकान्ताः
દ્વિતીયા
सुकान्तम्
सुकान्तौ
सुकान्तान्
તૃતીયા
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ચતુર્થી
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
પંચમી
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ષષ્ઠી
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
સપ્તમી
सुकान्ते
सुकान्तयोः
सुकान्तेषु


અન્ય