सिम्भितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
സംബോധന
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ദ്വിതീയാ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
തൃതീയാ
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ചതുർഥീ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
പഞ്ചമീ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ഷഷ്ഠീ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
സപ്തമീ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
സംബോധന
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ദ്വിതീയാ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
തൃതീയാ
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ചതുർഥീ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
പഞ്ചമീ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ഷഷ്ഠീ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
സപ്തമീ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


മറ്റുള്ളവ