सिम्भितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
સંબોધન
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
દ્વિતીયા
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
તૃતીયા
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ચતુર્થી
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
પંચમી
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ષષ્ઠી
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
સપ્તમી
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
સંબોધન
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
દ્વિતીયા
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
તૃતીયા
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ચતુર્થી
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
પંચમી
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ષષ્ઠી
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
સપ્તમી
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


અન્ય