सिम्भितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
সম্বোধন
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
দ্বিতীয়া
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
তৃতীয়া
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
চতুৰ্থী
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
পঞ্চমী
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ষষ্ঠী
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
সপ্তমী
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
সম্বোধন
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
দ্বিতীয়া
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
তৃতীয়া
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
চতুৰ্থী
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
পঞ্চমী
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ষষ্ঠী
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
সপ্তমী
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


অন্য