सिम्भनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
સંબોધન
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
દ્વિતીયા
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
તૃતીયા
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
ચતુર્થી
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
પંચમી
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ષષ્ઠી
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
સપ્તમી
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
સંબોધન
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
દ્વિતીયા
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
તૃતીયા
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
ચતુર્થી
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
પંચમી
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ષષ્ઠી
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
સપ્તમી
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु


અન્ય