सिभ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिभः
सिभौ
सिभाः
സംബോധന
सिभ
सिभौ
सिभाः
ദ്വിതീയാ
सिभम्
सिभौ
सिभान्
തൃതീയാ
सिभेन
सिभाभ्याम्
सिभैः
ചതുർഥീ
सिभाय
सिभाभ्याम्
सिभेभ्यः
പഞ്ചമീ
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ഷഷ്ഠീ
सिभस्य
सिभयोः
सिभानाम्
സപ്തമീ
सिभे
सिभयोः
सिभेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिभः
सिभौ
सिभाः
സംബോധന
सिभ
सिभौ
सिभाः
ദ്വിതീയാ
सिभम्
सिभौ
सिभान्
തൃതീയാ
सिभेन
सिभाभ्याम्
सिभैः
ചതുർഥീ
सिभाय
सिभाभ्याम्
सिभेभ्यः
പഞ്ചമീ
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ഷഷ്ഠീ
सिभस्य
सिभयोः
सिभानाम्
സപ്തമീ
सिभे
सिभयोः
सिभेषु


മറ്റുള്ളവ