सिभ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिभः
सिभौ
सिभाः
સંબોધન
सिभ
सिभौ
सिभाः
દ્વિતીયા
सिभम्
सिभौ
सिभान्
તૃતીયા
सिभेन
सिभाभ्याम्
सिभैः
ચતુર્થી
सिभाय
सिभाभ्याम्
सिभेभ्यः
પંચમી
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ષષ્ઠી
सिभस्य
सिभयोः
सिभानाम्
સપ્તમી
सिभे
सिभयोः
सिभेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सिभः
सिभौ
सिभाः
સંબોધન
सिभ
सिभौ
सिभाः
દ્વિતીયા
सिभम्
सिभौ
सिभान्
તૃતીયા
सिभेन
सिभाभ्याम्
सिभैः
ચતુર્થી
सिभाय
सिभाभ्याम्
सिभेभ्यः
પંચમી
सिभात् / सिभाद्
सिभाभ्याम्
सिभेभ्यः
ષષ્ઠી
सिभस्य
सिभयोः
सिभानाम्
સપ્તમી
सिभे
सिभयोः
सिभेषु
અન્ય