सिब्ध શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिब्धः
सिब्धौ
सिब्धाः
સંબોધન
सिब्ध
सिब्धौ
सिब्धाः
દ્વિતીયા
सिब्धम्
सिब्धौ
सिब्धान्
તૃતીયા
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
ચતુર્થી
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
પંચમી
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
ષષ્ઠી
सिब्धस्य
सिब्धयोः
सिब्धानाम्
સપ્તમી
सिब्धे
सिब्धयोः
सिब्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सिब्धः
सिब्धौ
सिब्धाः
સંબોધન
सिब्ध
सिब्धौ
सिब्धाः
દ્વિતીયા
सिब्धम्
सिब्धौ
सिब्धान्
તૃતીયા
सिब्धेन
सिब्धाभ्याम्
सिब्धैः
ચતુર્થી
सिब्धाय
सिब्धाभ्याम्
सिब्धेभ्यः
પંચમી
सिब्धात् / सिब्धाद्
सिब्धाभ्याम्
सिब्धेभ्यः
ષષ્ઠી
सिब्धस्य
सिब्धयोः
सिब्धानाम्
સપ્તમી
सिब्धे
सिब्धयोः
सिब्धेषु


અન્ય