सिन्व्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिन्व्यः
सिन्व्यौ
सिन्व्याः
સંબોધન
सिन्व्य
सिन्व्यौ
सिन्व्याः
દ્વિતીયા
सिन्व्यम्
सिन्व्यौ
सिन्व्यान्
તૃતીયા
सिन्व्येन
सिन्व्याभ्याम्
सिन्व्यैः
ચતુર્થી
सिन्व्याय
सिन्व्याभ्याम्
सिन्व्येभ्यः
પંચમી
सिन्व्यात् / सिन्व्याद्
सिन्व्याभ्याम्
सिन्व्येभ्यः
ષષ્ઠી
सिन्व्यस्य
सिन्व्ययोः
सिन्व्यानाम्
સપ્તમી
सिन्व्ये
सिन्व्ययोः
सिन्व्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
सिन्व्यः
सिन्व्यौ
सिन्व्याः
સંબોધન
सिन्व्य
सिन्व्यौ
सिन्व्याः
દ્વિતીયા
सिन्व्यम्
सिन्व्यौ
सिन्व्यान्
તૃતીયા
सिन्व्येन
सिन्व्याभ्याम्
सिन्व्यैः
ચતુર્થી
सिन्व्याय
सिन्व्याभ्याम्
सिन्व्येभ्यः
પંચમી
सिन्व्यात् / सिन्व्याद्
सिन्व्याभ्याम्
सिन्व्येभ्यः
ષષ્ઠી
सिन्व्यस्य
सिन्व्ययोः
सिन्व्यानाम्
સપ્તમી
सिन्व्ये
सिन्व्ययोः
सिन्व्येषु
અન્ય