सिन्वनीय Shabd Roop

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिन्वनीयम्
सिन्वनीये
सिन्वनीयानि
सम्बोधन
सिन्वनीय
सिन्वनीये
सिन्वनीयानि
द्वितीया
सिन्वनीयम्
सिन्वनीये
सिन्वनीयानि
तृतीया
सिन्वनीयेन
सिन्वनीयाभ्याम्
सिन्वनीयैः
चतुर्थी
सिन्वनीयाय
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
पञ्चमी
सिन्वनीयात् / सिन्वनीयाद्
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
षष्ठी
सिन्वनीयस्य
सिन्वनीययोः
सिन्वनीयानाम्
सप्तमी
सिन्वनीये
सिन्वनीययोः
सिन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
सिन्वनीयम्
सिन्वनीये
सिन्वनीयानि
सम्बोधन
सिन्वनीय
सिन्वनीये
सिन्वनीयानि
द्वितीया
सिन्वनीयम्
सिन्वनीये
सिन्वनीयानि
तृतीया
सिन्वनीयेन
सिन्वनीयाभ्याम्
सिन्वनीयैः
चतुर्थी
सिन्वनीयाय
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
पञ्चमी
सिन्वनीयात् / सिन्वनीयाद्
सिन्वनीयाभ्याम्
सिन्वनीयेभ्यः
षष्ठी
सिन्वनीयस्य
सिन्वनीययोः
सिन्वनीयानाम्
सप्तमी
सिन्वनीये
सिन्वनीययोः
सिन्वनीयेषु


Others