सिधित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिधितः
सिधितौ
सिधिताः
സംബോധന
सिधित
सिधितौ
सिधिताः
ദ്വിതീയാ
सिधितम्
सिधितौ
सिधितान्
തൃതീയാ
सिधितेन
सिधिताभ्याम्
सिधितैः
ചതുർഥീ
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
പഞ്ചമീ
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
ഷഷ്ഠീ
सिधितस्य
सिधितयोः
सिधितानाम्
സപ്തമീ
सिधिते
सिधितयोः
सिधितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिधितः
सिधितौ
सिधिताः
സംബോധന
सिधित
सिधितौ
सिधिताः
ദ്വിതീയാ
सिधितम्
सिधितौ
सिधितान्
തൃതീയാ
सिधितेन
सिधिताभ्याम्
सिधितैः
ചതുർഥീ
सिधिताय
सिधिताभ्याम्
सिधितेभ्यः
പഞ്ചമീ
सिधितात् / सिधिताद्
सिधिताभ्याम्
सिधितेभ्यः
ഷഷ്ഠീ
सिधितस्य
सिधितयोः
सिधितानाम्
സപ്തമീ
सिधिते
सिधितयोः
सिधितेषु


മറ്റുള്ളവ