सिद्ध ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिद्धः
सिद्धौ
सिद्धाः
സംബോധന
सिद्ध
सिद्धौ
सिद्धाः
ദ്വിതീയാ
सिद्धम्
सिद्धौ
सिद्धान्
തൃതീയാ
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ചതുർഥീ
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
പഞ്ചമീ
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ഷഷ്ഠീ
सिद्धस्य
सिद्धयोः
सिद्धानाम्
സപ്തമീ
सिद्धे
सिद्धयोः
सिद्धेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिद्धः
सिद्धौ
सिद्धाः
സംബോധന
सिद्ध
सिद्धौ
सिद्धाः
ദ്വിതീയാ
सिद्धम्
सिद्धौ
सिद्धान्
തൃതീയാ
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ചതുർഥീ
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
പഞ്ചമീ
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ഷഷ്ഠീ
सिद्धस्य
सिद्धयोः
सिद्धानाम्
സപ്തമീ
सिद्धे
सिद्धयोः
सिद्धेषु
മറ്റുള്ളവ