सिद्ध શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिद्धः
सिद्धौ
सिद्धाः
સંબોધન
सिद्ध
सिद्धौ
सिद्धाः
દ્વિતીયા
सिद्धम्
सिद्धौ
सिद्धान्
તૃતીયા
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ચતુર્થી
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
પંચમી
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ષષ્ઠી
सिद्धस्य
सिद्धयोः
सिद्धानाम्
સપ્તમી
सिद्धे
सिद्धयोः
सिद्धेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सिद्धः
सिद्धौ
सिद्धाः
સંબોધન
सिद्ध
सिद्धौ
सिद्धाः
દ્વિતીયા
सिद्धम्
सिद्धौ
सिद्धान्
તૃતીયા
सिद्धेन
सिद्धाभ्याम्
सिद्धैः
ચતુર્થી
सिद्धाय
सिद्धाभ्याम्
सिद्धेभ्यः
પંચમી
सिद्धात् / सिद्धाद्
सिद्धाभ्याम्
सिद्धेभ्यः
ષષ્ઠી
सिद्धस्य
सिद्धयोः
सिद्धानाम्
સપ્તમી
सिद्धे
सिद्धयोः
सिद्धेषु
અન્ય