सिञ्चमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
സംബോധന
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ദ്വിതീയാ
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
തൃതീയാ
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ചതുർഥീ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
പഞ്ചമീ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ഷഷ്ഠീ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
സപ്തമീ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
സംബോധന
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
ദ്വിതീയാ
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
തൃതീയാ
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
ചതുർഥീ
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
പഞ്ചമീ
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
ഷഷ്ഠീ
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
സപ്തമീ
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु


മറ്റുള്ളവ