सिच ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिचः
सिचौ
सिचाः
സംബോധന
सिच
सिचौ
सिचाः
ദ്വിതീയാ
सिचम्
सिचौ
सिचान्
തൃതീയാ
सिचेन
सिचाभ्याम्
सिचैः
ചതുർഥീ
सिचाय
सिचाभ्याम्
सिचेभ्यः
പഞ്ചമീ
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
ഷഷ്ഠീ
सिचस्य
सिचयोः
सिचानाम्
സപ്തമീ
सिचे
सिचयोः
सिचेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिचः
सिचौ
सिचाः
സംബോധന
सिच
सिचौ
सिचाः
ദ്വിതീയാ
सिचम्
सिचौ
सिचान्
തൃതീയാ
सिचेन
सिचाभ्याम्
सिचैः
ചതുർഥീ
सिचाय
सिचाभ्याम्
सिचेभ्यः
പഞ്ചമീ
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
ഷഷ്ഠീ
सिचस्य
सिचयोः
सिचानाम्
സപ്തമീ
सिचे
सिचयोः
सिचेषु
മറ്റുള്ളവ