सिच શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिचः
सिचौ
सिचाः
સંબોધન
सिच
सिचौ
सिचाः
દ્વિતીયા
सिचम्
सिचौ
सिचान्
તૃતીયા
सिचेन
सिचाभ्याम्
सिचैः
ચતુર્થી
सिचाय
सिचाभ्याम्
सिचेभ्यः
પંચમી
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
ષષ્ઠી
सिचस्य
सिचयोः
सिचानाम्
સપ્તમી
सिचे
सिचयोः
सिचेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सिचः
सिचौ
सिचाः
સંબોધન
सिच
सिचौ
सिचाः
દ્વિતીયા
सिचम्
सिचौ
सिचान्
તૃતીયા
सिचेन
सिचाभ्याम्
सिचैः
ચતુર્થી
सिचाय
सिचाभ्याम्
सिचेभ्यः
પંચમી
सिचात् / सिचाद्
सिचाभ्याम्
सिचेभ्यः
ષષ્ઠી
सिचस्य
सिचयोः
सिचानाम्
સપ્તમી
सिचे
सिचयोः
सिचेषु


અન્ય