सिंहास्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिंहास्यः
सिंहास्यौ
सिंहास्याः
સંબોધન
सिंहास्य
सिंहास्यौ
सिंहास्याः
દ્વિતીયા
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
તૃતીયા
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
ચતુર્થી
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
પંચમી
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
ષષ્ઠી
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
સપ્તમી
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
सिंहास्यः
सिंहास्यौ
सिंहास्याः
સંબોધન
सिंहास्य
सिंहास्यौ
सिंहास्याः
દ્વિતીયા
सिंहास्यम्
सिंहास्यौ
सिंहास्यान्
તૃતીયા
सिंहास्येन
सिंहास्याभ्याम्
सिंहास्यैः
ચતુર્થી
सिंहास्याय
सिंहास्याभ्याम्
सिंहास्येभ्यः
પંચમી
सिंहास्यात् / सिंहास्याद्
सिंहास्याभ्याम्
सिंहास्येभ्यः
ષષ્ઠી
सिंहास्यस्य
सिंहास्ययोः
सिंहास्यानाम्
સપ્તમી
सिंहास्ये
सिंहास्ययोः
सिंहास्येषु