साहयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साहयितव्यः
साहयितव्यौ
साहयितव्याः
સંબોધન
साहयितव्य
साहयितव्यौ
साहयितव्याः
દ્વિતીયા
साहयितव्यम्
साहयितव्यौ
साहयितव्यान्
તૃતીયા
साहयितव्येन
साहयितव्याभ्याम्
साहयितव्यैः
ચતુર્થી
साहयितव्याय
साहयितव्याभ्याम्
साहयितव्येभ्यः
પંચમી
साहयितव्यात् / साहयितव्याद्
साहयितव्याभ्याम्
साहयितव्येभ्यः
ષષ્ઠી
साहयितव्यस्य
साहयितव्ययोः
साहयितव्यानाम्
સપ્તમી
साहयितव्ये
साहयितव्ययोः
साहयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
साहयितव्यः
साहयितव्यौ
साहयितव्याः
સંબોધન
साहयितव्य
साहयितव्यौ
साहयितव्याः
દ્વિતીયા
साहयितव्यम्
साहयितव्यौ
साहयितव्यान्
તૃતીયા
साहयितव्येन
साहयितव्याभ्याम्
साहयितव्यैः
ચતુર્થી
साहयितव्याय
साहयितव्याभ्याम्
साहयितव्येभ्यः
પંચમી
साहयितव्यात् / साहयितव्याद्
साहयितव्याभ्याम्
साहयितव्येभ्यः
ષષ્ઠી
साहयितव्यस्य
साहयितव्ययोः
साहयितव्यानाम्
સપ્તમી
साहयितव्ये
साहयितव्ययोः
साहयितव्येषु
અન્ય