साहक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साहकः
साहकौ
साहकाः
સંબોધન
साहक
साहकौ
साहकाः
દ્વિતીયા
साहकम्
साहकौ
साहकान्
તૃતીયા
साहकेन
साहकाभ्याम्
साहकैः
ચતુર્થી
साहकाय
साहकाभ्याम्
साहकेभ्यः
પંચમી
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
ષષ્ઠી
साहकस्य
साहकयोः
साहकानाम्
સપ્તમી
साहके
साहकयोः
साहकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साहकः
साहकौ
साहकाः
સંબોધન
साहक
साहकौ
साहकाः
દ્વિતીયા
साहकम्
साहकौ
साहकान्
તૃતીયા
साहकेन
साहकाभ्याम्
साहकैः
ચતુર્થી
साहकाय
साहकाभ्याम्
साहकेभ्यः
પંચમી
साहकात् / साहकाद्
साहकाभ्याम्
साहकेभ्यः
ષષ્ઠી
साहकस्य
साहकयोः
साहकानाम्
સપ્તમી
साहके
साहकयोः
साहकेषु


અન્ય