साश्चर्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साश्चर्यः
साश्चर्यौ
साश्चर्याः
સંબોધન
साश्चर्य
साश्चर्यौ
साश्चर्याः
દ્વિતીયા
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
તૃતીયા
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
ચતુર્થી
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
પંચમી
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
ષષ્ઠી
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
સપ્તમી
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
साश्चर्यः
साश्चर्यौ
साश्चर्याः
સંબોધન
साश्चर्य
साश्चर्यौ
साश्चर्याः
દ્વિતીયા
साश्चर्यम्
साश्चर्यौ
साश्चर्यान्
તૃતીયા
साश्चर्येण
साश्चर्याभ्याम्
साश्चर्यैः
ચતુર્થી
साश्चर्याय
साश्चर्याभ्याम्
साश्चर्येभ्यः
પંચમી
साश्चर्यात् / साश्चर्याद्
साश्चर्याभ्याम्
साश्चर्येभ्यः
ષષ્ઠી
साश्चर्यस्य
साश्चर्ययोः
साश्चर्याणाम्
સપ્તમી
साश्चर्ये
साश्चर्ययोः
साश्चर्येषु
અન્ય