साव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साव्यः
साव्यौ
साव्याः
સંબોધન
साव्य
साव्यौ
साव्याः
દ્વિતીયા
साव्यम्
साव्यौ
साव्यान्
તૃતીયા
साव्येन
साव्याभ्याम्
साव्यैः
ચતુર્થી
साव्याय
साव्याभ्याम्
साव्येभ्यः
પંચમી
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
ષષ્ઠી
साव्यस्य
साव्ययोः
साव्यानाम्
સપ્તમી
साव्ये
साव्ययोः
साव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साव्यः
साव्यौ
साव्याः
સંબોધન
साव्य
साव्यौ
साव्याः
દ્વિતીયા
साव्यम्
साव्यौ
साव्यान्
તૃતીયા
साव्येन
साव्याभ्याम्
साव्यैः
ચતુર્થી
साव्याय
साव्याभ्याम्
साव्येभ्यः
પંચમી
साव्यात् / साव्याद्
साव्याभ्याम्
साव्येभ्यः
ષષ્ઠી
साव्यस्य
साव्ययोः
साव्यानाम्
સપ્તમી
साव्ये
साव्ययोः
साव्येषु


અન્ય