सावधान શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सावधानम्
सावधाने
सावधानानि
સંબોધન
सावधान
सावधाने
सावधानानि
દ્વિતીયા
सावधानम्
सावधाने
सावधानानि
તૃતીયા
सावधानेन
सावधानाभ्याम्
सावधानैः
ચતુર્થી
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
પંચમી
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
ષષ્ઠી
सावधानस्य
सावधानयोः
सावधानानाम्
સપ્તમી
सावधाने
सावधानयोः
सावधानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सावधानम्
सावधाने
सावधानानि
સંબોધન
सावधान
सावधाने
सावधानानि
દ્વિતીયા
सावधानम्
सावधाने
सावधानानि
તૃતીયા
सावधानेन
सावधानाभ्याम्
सावधानैः
ચતુર્થી
सावधानाय
सावधानाभ्याम्
सावधानेभ्यः
પંચમી
सावधानात् / सावधानाद्
सावधानाभ्याम्
सावधानेभ्यः
ષષ્ઠી
सावधानस्य
सावधानयोः
सावधानानाम्
સપ્તમી
सावधाने
सावधानयोः
सावधानेषु


અન્ય