सावक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सावकः
सावकौ
सावकाः
സംബോധന
सावक
सावकौ
सावकाः
ദ്വിതീയാ
सावकम्
सावकौ
सावकान्
തൃതീയാ
सावकेन
सावकाभ्याम्
सावकैः
ചതുർഥീ
सावकाय
सावकाभ्याम्
सावकेभ्यः
പഞ്ചമീ
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ഷഷ്ഠീ
सावकस्य
सावकयोः
सावकानाम्
സപ്തമീ
सावके
सावकयोः
सावकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सावकः
सावकौ
सावकाः
സംബോധന
सावक
सावकौ
सावकाः
ദ്വിതീയാ
सावकम्
सावकौ
सावकान्
തൃതീയാ
सावकेन
सावकाभ्याम्
सावकैः
ചതുർഥീ
सावकाय
सावकाभ्याम्
सावकेभ्यः
പഞ്ചമീ
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ഷഷ്ഠീ
सावकस्य
सावकयोः
सावकानाम्
സപ്തമീ
सावके
सावकयोः
सावकेषु


മറ്റുള്ളവ