सावक শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सावकः
सावकौ
सावकाः
সম্বোধন
सावक
सावकौ
सावकाः
দ্বিতীয়া
सावकम्
सावकौ
सावकान्
তৃতীয়া
सावकेन
सावकाभ्याम्
सावकैः
চতুৰ্থী
सावकाय
सावकाभ्याम्
सावकेभ्यः
পঞ্চমী
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ষষ্ঠী
सावकस्य
सावकयोः
सावकानाम्
সপ্তমী
सावके
सावकयोः
सावकेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
सावकः
सावकौ
सावकाः
সম্বোধন
सावक
सावकौ
सावकाः
দ্বিতীয়া
सावकम्
सावकौ
सावकान्
তৃতীয়া
सावकेन
सावकाभ्याम्
सावकैः
চতুৰ্থী
सावकाय
सावकाभ्याम्
सावकेभ्यः
পঞ্চমী
सावकात् / सावकाद्
सावकाभ्याम्
सावकेभ्यः
ষষ্ঠী
सावकस्य
सावकयोः
सावकानाम्
সপ্তমী
सावके
सावकयोः
सावकेषु
অন্য