सार्वसेनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
സംബോധന
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
ദ്വിതീയാ
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
തൃതീയാ
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
ചതുർഥീ
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
പഞ്ചമീ
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
ഷഷ്ഠീ
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
സപ്തമീ
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सार्वसेनीयः
सार्वसेनीयौ
सार्वसेनीयाः
സംബോധന
सार्वसेनीय
सार्वसेनीयौ
सार्वसेनीयाः
ദ്വിതീയാ
सार्वसेनीयम्
सार्वसेनीयौ
सार्वसेनीयान्
തൃതീയാ
सार्वसेनीयेन
सार्वसेनीयाभ्याम्
सार्वसेनीयैः
ചതുർഥീ
सार्वसेनीयाय
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
പഞ്ചമീ
सार्वसेनीयात् / सार्वसेनीयाद्
सार्वसेनीयाभ्याम्
सार्वसेनीयेभ्यः
ഷഷ്ഠീ
सार्वसेनीयस्य
सार्वसेनीययोः
सार्वसेनीयानाम्
സപ്തമീ
सार्वसेनीये
सार्वसेनीययोः
सार्वसेनीयेषु