सार्वलौकिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
സംബോധന
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
ദ്വിതീയാ
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
തൃതീയാ
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
ചതുർഥീ
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
പഞ്ചമീ
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ഷഷ്ഠീ
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
സപ്തമീ
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
സംബോധന
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
ദ്വിതീയാ
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
തൃതീയാ
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
ചതുർഥീ
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
പഞ്ചമീ
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ഷഷ്ഠീ
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
സപ്തമീ
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
മറ്റുള്ളവ