सार्वलौकिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
સંબોધન
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
દ્વિતીયા
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
તૃતીયા
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
ચતુર્થી
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
પંચમી
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ષષ્ઠી
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
સપ્તમી
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सार्वलौकिकः
सार्वलौकिकौ
सार्वलौकिकाः
સંબોધન
सार्वलौकिक
सार्वलौकिकौ
सार्वलौकिकाः
દ્વિતીયા
सार्वलौकिकम्
सार्वलौकिकौ
सार्वलौकिकान्
તૃતીયા
सार्वलौकिकेन
सार्वलौकिकाभ्याम्
सार्वलौकिकैः
ચતુર્થી
सार्वलौकिकाय
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
પંચમી
सार्वलौकिकात् / सार्वलौकिकाद्
सार्वलौकिकाभ्याम्
सार्वलौकिकेभ्यः
ષષ્ઠી
सार्वलौकिकस्य
सार्वलौकिकयोः
सार्वलौकिकानाम्
સપ્તમી
सार्वलौकिके
सार्वलौकिकयोः
सार्वलौकिकेषु
અન્ય