सार्तण्डेय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सार्तण्डेयः
सार्तण्डेयौ
सार्तण्डेयाः
સંબોધન
सार्तण्डेय
सार्तण्डेयौ
सार्तण्डेयाः
દ્વિતીયા
सार्तण्डेयम्
सार्तण्डेयौ
सार्तण्डेयान्
તૃતીયા
सार्तण्डेयेन
सार्तण्डेयाभ्याम्
सार्तण्डेयैः
ચતુર્થી
सार्तण्डेयाय
सार्तण्डेयाभ्याम्
सार्तण्डेयेभ्यः
પંચમી
सार्तण्डेयात् / सार्तण्डेयाद्
सार्तण्डेयाभ्याम्
सार्तण्डेयेभ्यः
ષષ્ઠી
सार्तण्डेयस्य
सार्तण्डेययोः
सार्तण्डेयानाम्
સપ્તમી
सार्तण्डेये
सार्तण्डेययोः
सार्तण्डेयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सार्तण्डेयः
सार्तण्डेयौ
सार्तण्डेयाः
સંબોધન
सार्तण्डेय
सार्तण्डेयौ
सार्तण्डेयाः
દ્વિતીયા
सार्तण्डेयम्
सार्तण्डेयौ
सार्तण्डेयान्
તૃતીયા
सार्तण्डेयेन
सार्तण्डेयाभ्याम्
सार्तण्डेयैः
ચતુર્થી
सार्तण्डेयाय
सार्तण्डेयाभ्याम्
सार्तण्डेयेभ्यः
પંચમી
सार्तण्डेयात् / सार्तण्डेयाद्
सार्तण्डेयाभ्याम्
सार्तण्डेयेभ्यः
ષષ્ઠી
सार्तण्डेयस्य
सार्तण्डेययोः
सार्तण्डेयानाम्
સપ્તમી
सार्तण्डेये
सार्तण्डेययोः
सार्तण्डेयेषु