सारङ्गिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
സംബോധന
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
ദ്വിതീയാ
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
തൃതീയാ
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
ചതുർഥീ
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
പഞ്ചമീ
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ഷഷ്ഠീ
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
സപ്തമീ
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
സംബോധന
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
ദ്വിതീയാ
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
തൃതീയാ
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
ചതുർഥീ
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
പഞ്ചമീ
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ഷഷ്ഠീ
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
സപ്തമീ
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु