सारङ्गिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
સંબોધન
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
દ્વિતીયા
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
તૃતીયા
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
ચતુર્થી
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
પંચમી
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ષષ્ઠી
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
સપ્તમી
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
સંબોધન
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
દ્વિતીયા
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
તૃતીયા
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
ચતુર્થી
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
પંચમી
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ષષ્ઠી
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
સપ્તમી
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु