सारक्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सारक्यः
सारक्यौ
सारक्याः
સંબોધન
सारक्य
सारक्यौ
सारक्याः
દ્વિતીયા
सारक्यम्
सारक्यौ
सारक्यान्
તૃતીયા
सारक्येण
सारक्याभ्याम्
सारक्यैः
ચતુર્થી
सारक्याय
सारक्याभ्याम्
सारक्येभ्यः
પંચમી
सारक्यात् / सारक्याद्
सारक्याभ्याम्
सारक्येभ्यः
ષષ્ઠી
सारक्यस्य
सारक्ययोः
सारक्याणाम्
સપ્તમી
सारक्ये
सारक्ययोः
सारक्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
सारक्यः
सारक्यौ
सारक्याः
સંબોધન
सारक्य
सारक्यौ
सारक्याः
દ્વિતીયા
सारक्यम्
सारक्यौ
सारक्यान्
તૃતીયા
सारक्येण
सारक्याभ्याम्
सारक्यैः
ચતુર્થી
सारक्याय
सारक्याभ्याम्
सारक्येभ्यः
પંચમી
सारक्यात् / सारक्याद्
सारक्याभ्याम्
सारक्येभ्यः
ષષ્ઠી
सारक्यस्य
सारक्ययोः
सारक्याणाम्
સપ્તમી
सारक्ये
सारक्ययोः
सारक्येषु