सार શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सारः
सारौ
साराः
સંબોધન
सार
सारौ
साराः
દ્વિતીયા
सारम्
सारौ
सारान्
તૃતીયા
सारेण
साराभ्याम्
सारैः
ચતુર્થી
साराय
साराभ्याम्
सारेभ्यः
પંચમી
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ષષ્ઠી
सारस्य
सारयोः
साराणाम्
સપ્તમી
सारे
सारयोः
सारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सारः
सारौ
साराः
સંબોધન
सार
सारौ
साराः
દ્વિતીયા
सारम्
सारौ
सारान्
તૃતીયા
सारेण
साराभ्याम्
सारैः
ચતુર્થી
साराय
साराभ्याम्
सारेभ्यः
પંચમી
सारात् / साराद्
साराभ्याम्
सारेभ्यः
ષષ્ઠી
सारस्य
सारयोः
साराणाम्
સપ્તમી
सारे
सारयोः
सारेषु


અન્ય