सायाह्न શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सायाह्नः
सायाह्नौ
सायाह्नाः
સંબોધન
सायाह्न
सायाह्नौ
सायाह्नाः
દ્વિતીયા
सायाह्नम्
सायाह्नौ
सायाह्नान्
તૃતીયા
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
ચતુર્થી
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
પંચમી
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ષષ્ઠી
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
સપ્તમી
सायाह्ने
सायाह्नयोः
सायाह्नेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सायाह्नः
सायाह्नौ
सायाह्नाः
સંબોધન
सायाह्न
सायाह्नौ
सायाह्नाः
દ્વિતીયા
सायाह्नम्
सायाह्नौ
सायाह्नान्
તૃતીયા
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
ચતુર્થી
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
પંચમી
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ષષ્ઠી
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
સપ્તમી
सायाह्ने
सायाह्नयोः
सायाह्नेषु